Original

शिरो मायामयं गृह्य राघवस्य निशाचर ।मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ ८ ॥

Segmented

शिरो माया-मयम् गृह्य राघवस्य निशाचर माम् त्वम् समुपतिष्ठस्व महत् च स शरम् धनुः

Analysis

Word Lemma Parse
शिरो शिरस् pos=n,g=n,c=2,n=s
माया माया pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समुपतिष्ठस्व समुपस्था pos=v,p=2,n=s,l=lot
महत् महत् pos=a,g=n,c=2,n=s
pos=i
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s