Original

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ।मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ ६ ॥

Segmented

ततो राक्षसम् आहूय विद्युज्जिह्वम् महा-बलम् माया-विदम् महा-मायः प्राविशद् यत्र मैथिली

Analysis

Word Lemma Parse
ततो ततस् pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
विद्युज्जिह्वम् विद्युज्जिह्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
माया माया pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
मैथिली मैथिली pos=n,g=f,c=1,n=s