Original

इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् ।इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ ४२ ॥

Segmented

इदम् तत् तव रामस्य कार्मुकम् ज्या-समन्वितम् इह प्रहस्तेन आनीतम् हत्वा तम् निशि मानुषम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
ज्या ज्या pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
इह इह pos=i
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
आनीतम् आनी pos=va,g=n,c=1,n=s,f=part
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
निशि निश् pos=n,g=f,c=7,n=s
मानुषम् मानुष pos=n,g=m,c=2,n=s