Original

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ॥ ४१ ॥

Segmented

रावणः च अपि चिक्षेप भास्वरम् कार्मुकम् महत् त्रिषु लोकेषु विख्यातम् सीताम् इदम् उवाच ह

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विख्यातम् विख्या pos=va,g=n,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i