Original

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४० ॥

Segmented

एवम् उक्तम् तु तद् रक्षः शिरः तत् प्रिय-दर्शनम् उपनिक्षिप्य सीतायाः क्षिप्रम् अन्तरधीयत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
उपनिक्षिप्य उपनिक्षिप् pos=vi
सीतायाः सीता pos=n,g=f,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan