Original

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् ।ततः संमन्त्रयामास सचिवै राक्षसैः सह ॥ ४ ॥

Segmented

तस्य तत् शासनम् श्रुत्वा मन्त्रिणो ऽभ्यागमन् द्रुतम् ततः संमन्त्रयामास सचिवै राक्षसैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
ऽभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
ततः ततस् pos=i
संमन्त्रयामास सम्मन्त्रय् pos=v,p=3,n=s,l=lit
सचिवै राक्षस pos=n,g=m,c=3,n=p
राक्षसैः सह pos=i