Original

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ।अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ ३९ ॥

Segmented

अग्रतः कुरु सीतायाः शीघ्रम् दाशरथेः शिरः अवस्थाम् पश्चिमाम् भर्तुः कृपणा साधु पश्यतु

Analysis

Word Lemma Parse
अग्रतः अग्रतस् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
सीतायाः सीता pos=n,g=f,c=6,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot