Original

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ।विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ ३८ ॥

Segmented

तम् अब्रवीत् ततो राजा रावणो राक्षसम् स्थितम् विद्युज्जिह्वम् महा-जिह्वम् समीप-परिवर्तिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विद्युज्जिह्वम् विद्युज्जिह्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
जिह्वम् जिह्वा pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
परिवर्तिनम् परिवर्तिन् pos=a,g=m,c=2,n=s