Original

विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् ।प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ३७ ॥

Segmented

विद्युज्जिह्वः ततस् गृह्य शिरः तत् स शरासनम् प्रणामम् शिरसा कृत्वा रावणस्य अग्रतस् स्थितः

Analysis

Word Lemma Parse
विद्युज्जिह्वः विद्युज्जिह्व pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
गृह्य ग्रह् pos=vi
शिरः शिरस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शरासनम् शरासन pos=n,g=n,c=2,n=s
प्रणामम् प्रणाम pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
कृत्वा कृ pos=vi
रावणस्य रावण pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part