Original

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ।येन तद्राघवशिरः संग्रामात्स्वयमाहृतम् ॥ ३६ ॥

Segmented

राक्षसम् क्रूर-कर्माणम् विद्युज्जिह्वम् त्वम् आनय येन तद् राघव-शिरः संग्रामात् स्वयम् आहृतम्

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
विद्युज्जिह्वम् विद्युज्जिह्व pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot
येन यद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
राघव राघव pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part