Original

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ३५ ॥

Segmented

ततः परम-दुर्धर्षः रावणो राक्षसेश्वरः सीतायाम् उपशृण्वन्त्याम् राक्षसीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
सीतायाम् सीता pos=n,g=f,c=7,n=s
उपशृण्वन्त्याम् उपश्रु pos=va,g=f,c=7,n=s,f=part
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan