Original

एवं तव हतो भर्ता ससैन्यो मम सेनया ।क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३४ ॥

Segmented

एवम् तव हतो भर्ता स सैन्यः मम सेनया क्षतज-आर्द्रम् रजः-ध्वस्तम् इदम् च अस्य आहृतम् शिरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सेनया सेना pos=n,g=f,c=3,n=s
क्षतज क्षतज pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=n,c=1,n=s
रजः रजस् pos=n,comp=y
ध्वस्तम् ध्वंस् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s