Original

सागरस्य च तीरेषु शैलेषु च वनेषु च ।पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ ३३ ॥

Segmented

सागरस्य च तीरेषु शैलेषु च वनेषु च पिङ्ग-अक्षाः ते विरूपा अक्षैः बहुभिः बहवो हताः

Analysis

Word Lemma Parse
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
तीरेषु तीर pos=n,g=n,c=7,n=p
शैलेषु शैल pos=n,g=m,c=7,n=p
pos=i
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
पिङ्ग पिङ्ग pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विरूपा विरूप pos=a,g=f,c=1,n=s
अक्षैः अक्ष pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
बहवो बहु pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part