Original

सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ॥ ३२ ॥

Segmented

सागरे पतिताः केचित् केचिद् गगनम् आश्रिताः ऋक्षा वृक्षान् उपारूढा वानरैः तु विमिश्रिताः

Analysis

Word Lemma Parse
सागरे सागर pos=n,g=m,c=7,n=s
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गगनम् गगन pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
ऋक्षा ऋक्ष pos=n,g=m,c=1,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
उपारूढा उपारुह् pos=va,g=m,c=1,n=p,f=part
वानरैः वानर pos=n,g=m,c=3,n=p
तु तु pos=i
विमिश्रिताः विमिश्रय् pos=va,g=m,c=1,n=p,f=part