Original

प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः ।अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३१ ॥

Segmented

प्रद्रुताः च परे त्रस्ता हन्यमाना जघन्यतः अभिद्रुताः तु रक्षोभिः सिंहैः इव महा-द्विपाः

Analysis

Word Lemma Parse
प्रद्रुताः प्रद्रु pos=va,g=m,c=1,n=p,f=part
pos=i
परे पर pos=n,g=m,c=1,n=p
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
हन्यमाना हन् pos=va,g=m,c=1,n=p,f=part
जघन्यतः जघन्यतस् pos=i
अभिद्रुताः अभिद्रु pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p