Original

हरयो मथिता नागै रथजालैस्तथापरे ।शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ ३० ॥

Segmented

हरयो मथिता नागै रथ-जालैः तथा अपरे शायिता मृदिताः तत्र वायु-वेगैः इव अम्बुदाः

Analysis

Word Lemma Parse
हरयो हरि pos=n,g=m,c=1,n=p
मथिता मथ् pos=va,g=m,c=1,n=p,f=part
नागै नाग pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शायिता शायय् pos=va,g=m,c=1,n=p,f=part
मृदिताः मृद् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
वायु वायु pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p