Original

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः ।पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ २९ ॥

Segmented

अङ्गदो बहुभिः छिन्नः शरैः आसाद्य राक्षसैः पातितो रुधिर-उद्गारी क्षितौ निपतितो ऽङ्गदः

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
आसाद्य आसादय् pos=vi
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उद्गारी उद्गारिन् pos=a,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s