Original

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः ।कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः ॥ २८ ॥

Segmented

नाराचैः बहुभिः छिन्नः शेते दर्याम् दरीमुखः कुमुदः तु महा-तेजाः निष्कूजन् सायकैः हतः

Analysis

Word Lemma Parse
नाराचैः नाराच pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
दर्याम् दरी pos=n,g=f,c=7,n=s
दरीमुखः दरीमुख pos=n,g=m,c=1,n=s
कुमुदः कुमुद pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
निष्कूजन् निष्कूज् pos=va,g=m,c=1,n=s,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part