Original

असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः ।अभिष्टनति मेदिन्यां पनसः पनसो यथा ॥ २७ ॥

Segmented

असिना अभ्याहतः छिन्नः मध्ये रिपु-निषूदनः अभिष्टनति मेदिन्याम् पनसः पनसो यथा

Analysis

Word Lemma Parse
असिना असि pos=n,g=m,c=3,n=s
अभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
रिपु रिपु pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
अभिष्टनति अभिष्टन् pos=v,p=3,n=s,l=lat
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
पनसः पनस pos=n,g=m,c=1,n=s
पनसो पनस pos=n,g=m,c=1,n=s
यथा यथा pos=i