Original

मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ।निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥ २६ ॥

Segmented

मैन्दः च द्विविदः च उभौ निहतौ वानर-ऋषभौ निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ

Analysis

Word Lemma Parse
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
द्विविदः द्विविद pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
वानर वानर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
निःश्वसन्तौ निःश्वस् pos=va,g=m,c=1,n=d,f=part
रुदन्तौ रुद् pos=va,g=m,c=1,n=d,f=part
pos=i
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितौ समुक्ष् pos=va,g=m,c=1,n=d,f=part