Original

जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ।पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ २५ ॥

Segmented

जाम्बवान् अथ जानुभ्याम् उत्पतन् निहतवान् युधि पट्टसैः बहुभिः छिन्नः निकृत्तः पादपो यथा

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
अथ अथ pos=i
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
उत्पतन् उत्पत् pos=va,g=m,c=1,n=s,f=part
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
निकृत्तः निकृत् pos=va,g=m,c=1,n=s,f=part
पादपो पादप pos=n,g=m,c=1,n=s
यथा यथा pos=i