Original

सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः ।निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥ २४ ॥

Segmented

सुग्रीवो ग्रीवया शेते भग्नया प्लवग-अधिपः निरस्त-हनुकः शेते हनूमान् राक्षसैः हतः

Analysis

Word Lemma Parse
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
ग्रीवया ग्रीवा pos=n,g=f,c=3,n=s
शेते शी pos=v,p=3,n=s,l=lat
भग्नया भञ्ज् pos=va,g=f,c=3,n=s,f=part
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
निरस्त निरस् pos=va,comp=y,f=part
हनुकः हनुका pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part