Original

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ।असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २२ ॥

Segmented

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना असक्तम् कृतहस्तेन शिरः छिन्नम् महा-असिना

Analysis

Word Lemma Parse
अथ अथ pos=i
सुप्तस्य स्वप् pos=va,g=m,c=6,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
प्रमाथिना प्रमाथिन् pos=a,g=m,c=3,n=s
असक्तम् असक्त pos=a,g=n,c=1,n=s
कृतहस्तेन कृतहस्त pos=a,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s