Original

पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् ।बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ २० ॥

Segmented

पट्टसान् परिघान् खड्गान् चक्रान् दण्डान् महा-आयसान् बाण-जालानि शूलानि भास्वरान् कूटमुद्गरान्

Analysis

Word Lemma Parse
पट्टसान् पट्टस pos=n,g=m,c=2,n=p
परिघान् परिघ pos=n,g=m,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
चक्रान् चक्र pos=n,g=m,c=2,n=p
दण्डान् दण्ड pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
आयसान् आयस pos=a,g=m,c=2,n=p
बाण बाण pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
शूलानि शूल pos=n,g=n,c=2,n=p
भास्वरान् भास्वर pos=a,g=m,c=2,n=p
कूटमुद्गरान् कूटमुद्गर pos=n,g=m,c=2,n=p