Original

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत् ॥ २ ॥

Segmented

चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महा-बलम् जात-उद्वेगः ऽभवत् किंचित् सचिवान् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
चाराणाम् चार pos=n,g=m,c=6,n=p
रावणः रावण pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan