Original

संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ।बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ १७ ॥

Segmented

संनिविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् बलेन महता रामो व्रजति अस्तम् दिवाकरे

Analysis

Word Lemma Parse
संनिविष्टः संनिविश् pos=va,g=m,c=1,n=s,f=part
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
व्रजति व्रज् pos=va,g=m,c=7,n=s,f=part
अस्तम् अस्त pos=n,g=m,c=2,n=s
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s