Original

समायातः समुद्रान्तं मां हन्तुं किल राघवः ।वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ १६ ॥

Segmented

समायातः समुद्रान्तम् माम् हन्तुम् किल राघवः वानर-इन्द्र-प्रणीतेन बलेन महता वृतः

Analysis

Word Lemma Parse
समायातः समाया pos=va,g=m,c=1,n=s,f=part
समुद्रान्तम् समुद्रान्त pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्तुम् हन् pos=vi
किल किल pos=i
राघवः राघव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रणीतेन प्रणी pos=va,g=n,c=3,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part