Original

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ।शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥ १५ ॥

Segmented

अल्प-पुण्ये निवृत्त-अर्थे मूढे पण्डित-मानिन्

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
पुण्ये पुण्य pos=n,g=f,c=8,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
अर्थे अर्थ pos=n,g=f,c=8,n=s
मूढे मुह् pos=va,g=f,c=8,n=s,f=part
पण्डित पण्डित pos=a,comp=y
मानिन् मानिन् pos=a,g=f,c=8,n=s