Original

छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ।व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १४ ॥

Segmented

छिन्नम् ते सर्वतो मूलम् दर्पः ते निहतो मया व्यसनेन आत्मनः सीते मम भार्या भविष्यसि

Analysis

Word Lemma Parse
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सर्वतो सर्वतस् pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
दर्पः दर्प pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
व्यसनेन व्यसन pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सीते सीता pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt