Original

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ।खर हन्ता स ते भर्ता राघवः समरे हतः ॥ १३ ॥

Segmented

सान्त्व्यमाना मया भद्रे यम् उपाश्रित्य वल्गसे खर-हन्ता स ते भर्ता राघवः समरे हतः

Analysis

Word Lemma Parse
सान्त्व्यमाना सान्त्वय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
वल्गसे वल्ग् pos=v,p=2,n=s,l=lat
खर खर pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part