Original

उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ।इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १२ ॥

Segmented

उपसृत्य ततः सीताम् प्रहर्षन् नाम इदम् च वचनम् धृष्टम् उवाच जनकात्मजाम्

Analysis

Word Lemma Parse
उपसृत्य उपसृ pos=vi
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
प्रहर्षन् नामन् pos=n,g=n,c=2,n=s
नाम कीर्तय् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s