Original

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ।उपास्यमानां घोराभी राक्षसीभिरदूरतः ॥ ११ ॥

Segmented

भर्तारम् एव ध्यायन्तीम् अशोक-वनिकाम् गताम् उपास्यमानाम् घोराभी राक्षसीभिः अदूरतः

Analysis

Word Lemma Parse
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
एव एव pos=i
ध्यायन्तीम् ध्या pos=va,g=f,c=2,n=s,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
उपास्यमानाम् उपास् pos=va,g=f,c=2,n=s,f=part
घोराभी घोर pos=a,g=f,c=3,n=p
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
अदूरतः अदूर pos=a,g=n,c=5,n=s