Original

अशोकवनिकायां तु प्रविवेश महाबलः ।ततो दीनामदैन्यार्हां ददर्श धनदानुजः ।अधोमुखीं शोकपरामुपविष्टां महीतले ॥ १० ॥

Segmented

अशोक-वनिकायाम् तु प्रविवेश महा-बलः ततो दीनाम् अदैन्य-अर्हाम् ददर्श धनद-अनुजः अधोमुखीम् शोक-पराम् उपविष्टाम् मही-तले

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिकायाम् वनिका pos=n,g=f,c=7,n=s
तु तु pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
दीनाम् दीन pos=a,g=f,c=2,n=s
अदैन्य अदैन्य pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
धनद धनद pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
अधोमुखीम् अधोमुख pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
पराम् पर pos=n,g=f,c=2,n=s
उपविष्टाम् उपविश् pos=va,g=f,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s