Original

परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ।रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ॥ ९ ॥

Segmented

परिणीय च सर्वत्र नीतो ऽहम् राम-संसदम् रुधिर-आदिह्-सर्व-अङ्गः विह्वलः चलित-इन्द्रियः

Analysis

Word Lemma Parse
परिणीय परिणी pos=vi
pos=i
सर्वत्र सर्वत्र pos=i
नीतो नी pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
राम राम pos=n,comp=y
संसदम् संसद् pos=n,g=f,c=2,n=s
रुधिर रुधिर pos=n,comp=y
आदिह् आदिह् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
चलित चल् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s