Original

जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ।परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ॥ ८ ॥

Segmented

जानुभिः मुष्टिभिः दन्तैः तलैः च अभिहतः भृशम् परिणीतो ऽस्मि हरिभिः बलवद्भिः अमर्षणैः

Analysis

Word Lemma Parse
जानुभिः जानु pos=n,g=m,c=3,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
तलैः तल pos=n,g=m,c=3,n=p
pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
परिणीतो परिणी pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हरिभिः हरि pos=n,g=m,c=3,n=p
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
अमर्षणैः अमर्षण pos=a,g=m,c=3,n=p