Original

प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ।बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः ॥ ७ ॥

Segmented

प्रविष्ट-मात्रे ज्ञातो ऽहम् बले तस्मिन्न् अचारिते बलाद् गृहीतो बहुभिः बहुधा अस्मि विदारितः

Analysis

Word Lemma Parse
प्रविष्ट प्रविश् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
ज्ञातो ज्ञा pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अचारिते अचारित pos=a,g=n,c=7,n=s
बलाद् बल pos=n,g=n,c=5,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बहुधा बहुधा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विदारितः विदारय् pos=va,g=m,c=1,n=s,f=part