Original

न ते चारयितुं शक्या राजन्वानरपुंगवाः ।विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ ५ ॥

Segmented

न ते चारयितुम् शक्या राजन् वानर-पुंगवाः विक्रान्ता बलवन्तः च राघवेण च रक्षिताः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
चारयितुम् चारय् pos=vi
शक्या शक्य pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
राघवेण राघव pos=n,g=m,c=3,n=s
pos=i
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part