Original

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ।तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥

Segmented

इति तेन अनुशिष्टः तु वाचम् मन्दम् उदीरयत् तदा राक्षस-शार्दूलम् शार्दूलो भय-विह्वलः

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राक्षस राक्षस pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
शार्दूलो शार्दूल pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
विह्वलः विह्वल pos=a,g=m,c=1,n=s