Original

इति सर्वं समाख्यातं तवेदं वानरं बलम् ।सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३५ ॥

Segmented

इति सर्वम् सम-आख्यातम् ते इदम् वानरम् बलम् सुवेले ऽधिष्ठितम् शैले शेष-कार्ये भवान् गतिः

Analysis

Word Lemma Parse
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सम सम pos=n,comp=y
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वानरम् वानर pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
सुवेले सुवेल pos=n,g=m,c=7,n=s
ऽधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part
शैले शैल pos=n,g=m,c=7,n=s
शेष शेष pos=n,comp=y
कार्ये कार्य pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s