Original

राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ३४ ॥

Segmented

राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः परिगृह्य पुरीम् लङ्काम् राघवस्य हिते रतः

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part