Original

लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः ।यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३३ ॥

Segmented

लक्ष्मणः च अत्र धर्म-आत्मा मातंगानाम् इव ऋषभः यस्य बाण-पथम् प्राप्य न जीवेद् अपि वासवः

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मातंगानाम् मातंग pos=n,g=m,c=6,n=p
इव इव pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
वासवः वासव pos=n,g=m,c=1,n=s