Original

वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान्क्षितौ ।जनस्थानगता येन तावन्तो राक्षसा हताः ॥ ३२ ॥

Segmented

वक्तुम् न शक्तो रामस्य नरः कश्चिद् गुणान् क्षितौ जनस्थान-गताः येन तावन्तो राक्षसा हताः

Analysis

Word Lemma Parse
वक्तुम् वच् pos=vi
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
नरः नर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
जनस्थान जनस्थान pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=m,c=3,n=s
तावन्तो तावत् pos=a,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part