Original

पुत्रो दशरथस्यैष सिंहसंहननो युवा ।दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ ३० ॥

Segmented

पुत्रो दशरथस्य एष सिंह-संहननः युवा दूषणो निहतो येन खरः च त्रिशिरस् तथा

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
दूषणो दूषण pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
खरः खर pos=n,g=m,c=1,n=s
pos=i
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
तथा तथा pos=i