Original

अयथावच्च ते वर्णो दीनश्चासि निशाचर ।नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥

Segmented

अयथावत् च ते वर्णो दीनः च असि निशाचर न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः

Analysis

Word Lemma Parse
अयथावत् अयथावत् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्णो वर्ण pos=n,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
निशाचर निशाचर pos=n,g=m,c=8,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
क्रुद्धानाम् क्रुध् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part