Original

दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे ॥ २९ ॥

Segmented

दश-वानर-कोट्यः च शूराणाम् युद्ध-काङ्क्षिणाम् श्रीमताम् देव-पुत्राणाम् शेषान् न आख्यातुम् उत्सहे

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वानर वानर pos=n,comp=y
कोट्यः कोटि pos=n,g=f,c=1,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
देव देव pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शेषान् शेष pos=n,g=m,c=2,n=p
pos=i
आख्यातुम् आख्या pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat