Original

विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः ॥ २८ ॥

Segmented

विश्वकर्म-सुतः वीरो नलः प्लवग-सत्तमः विक्रान्तो वेगवान् अत्र वसु-पुत्रः सुदुर्धरः

Analysis

Word Lemma Parse
विश्वकर्म विश्वकर्मन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
वसु वसु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुदुर्धरः सुदुर्धर pos=n,g=m,c=1,n=s