Original

श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ ।वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः ॥ २७ ॥

Segmented

श्वेतो ज्योतिर्मुखः च अत्र भास्करस्य आत्मसम्भवौ वरुणस्य च पुत्रो ऽथ हेमकूटः प्लवंगमः

Analysis

Word Lemma Parse
श्वेतो श्वेत pos=n,g=m,c=1,n=s
ज्योतिर्मुखः ज्योतिर्मुख pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
आत्मसम्भवौ आत्मसम्भव pos=n,g=m,c=1,n=d
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
हेमकूटः हेमकूट pos=n,g=m,c=1,n=s
प्लवंगमः प्लवंगम pos=n,g=m,c=1,n=s