Original

पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २६ ॥

Segmented

पुत्रा वैवस्वतस्य अत्र पञ्च-काल-अन्तक-उपमाः गजो गवाक्षो गवयः शरभो गन्धमादनः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
पञ्च पञ्चन् pos=n,comp=y
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयः गवय pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s