Original

नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ ॥ २५ ॥

Segmented

नप्ता शक्रस्य दुर्धर्षो बलवान् अङ्गदो युवा मैन्दः च द्विविदः च उभौ बलिनः अश्वि-सम्भवौ

Analysis

Word Lemma Parse
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
मैन्दः मैन्द pos=n,g=m,c=1,n=s
pos=i
द्विविदः द्विविद pos=n,g=m,c=1,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
बलिनः बलिन् pos=a,g=m,c=1,n=d
अश्वि अश्विन् pos=n,comp=y
सम्भवौ सम्भव pos=n,g=m,c=1,n=d