Original

पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ।अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ २४ ॥

Segmented

पुत्रो हुतवहस्य अथ नीलः सेनापतिः स्वयम् अनिलस्य च पुत्रो ऽत्र हनूमान् इति विश्रुतः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हुतवहस्य हुतवह pos=n,g=m,c=6,n=s
अथ अथ pos=i
नीलः नील pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
अनिलस्य अनिल pos=n,g=m,c=6,n=s
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part